A 336-24 Rāmāyaṇamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/24
Title: Rāmāyaṇamāhātmya
Dimensions: 25 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1404
Remarks:
Reel No. A 336-24 Inventory No. 81727
Reel No.: A 336/24
Title Rāmāyaṇamāhātmya
Subject Māhātymya
Language Sanskrit
Reference Skandapurāṇa,
Manuscript Details
Script Devanagari
Material paper
State inomplete, damaged
Size 25.0 x 10.5 cm
Folios 11
Lines per Folio 7
Foliation figures in the upper left and lower right-hand margins of verso, beneath the Title: Rāmaḥ and Śrīḥ
Place of Deposit NAK
Accession No. 4/1404
Manuscript Features
Twice filmed foll. 5, 6,
Excerpts
Beginning
–pāśabaddhānāṃ duḥkhāni subahūni ca || 4 ||
etat samsārapāśasya chedakaḥ kena(2) sa smṛtaḥ ||
kalau vedoktamārgaś ca nasyaṃtīti tvayoditam || 5 ||
adharmanira(3)tānāṃ ca yātanāś ca prakīrttitāḥ ||
ghore kaliyuge prāpte vedamārgabahiḥkṛte (!) ||(4) 6 ||
pākhaṃḍatvaṃ prasiddhaṃ vai sarvaiś ca parikīrttitaṃ ||
kāmārttā hrasvadehāś ca lubdhā(5) anyonyatatparāḥ || 7 ||
kalau sarve bhaviṣyaṃti svalpārāyā bahuprajāḥ ||
striyaḥ(6) svapoṣaṇaparā veśyā ācaratatparāḥ || 8 || (fol. 2r1–6)
«Sub: colophon:»
iti śrīskaṃdapurāṇe uttarakhamḍe nāradasanatkumārasaṃvāde rākṣasavimo⟪kṣa(3)sano⟫kṣaṇaṃ nāma dvitīyodhyāyaḥ || 2 || (fol. 12v2–3)
End
sanatkumāra uvāca ||
aho vipram i(4)daṃ proktam itihāsaṃ ca nārada ||
rāmāyaṇasya māhātmyaṃ tvaṃ punar vada vistarāt ||(5) 1 ||
anyamāsasya māhātmyaṃ kathayasva prasādataḥ ||
kasya no jāyate⟪tuṣṭi⟫ tu(6)ṣṭir mune tvadvacanāmṛtān (!) || 2 ||
nārada uvāca ||
sarve yūyaṃ mahābhāgāḥ kṛtā(7)rthā nātra saṃśayaḥ ||
yataḥ prabhāvaṃ rāmasya bhaktitaḥ śrotum udyatāḥ || 3 ||
māhā– (fol. 12v3–7)
Microfilm Details
Reel No. A 336/24
Date of Filming 30-04-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 24-04-2004
Bibliography