A 336-24 Rāmāyaṇamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/24
Title: Rāmāyaṇamāhātmya
Dimensions: 25 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1404
Remarks:


Reel No. A 336-24 Inventory No. 81727

Reel No.: A 336/24

Title Rāmāyaṇamāhātmya

Subject Māhātymya

Language Sanskrit

Reference Skandapurāṇa,

Manuscript Details

Script Devanagari

Material paper

State inomplete, damaged

Size 25.0 x 10.5 cm

Folios 11

Lines per Folio 7

Foliation figures in the upper left and lower right-hand margins of verso, beneath the Title: Rāmaḥ and Śrīḥ

Place of Deposit NAK

Accession No. 4/1404

Manuscript Features

Twice filmed foll. 5, 6,

Excerpts

Beginning

–pāśabaddhānāṃ duḥkhāni subahūni ca || 4 ||

etat samsārapāśasya chedakaḥ kena(2) sa smṛtaḥ ||

kalau vedoktamārgaś ca nasyaṃtīti tvayoditam || 5 ||

adharmanira(3)tānāṃ ca yātanāś ca prakīrttitāḥ ||

ghore kaliyuge prāpte vedamārgabahiḥkṛte (!) ||(4) 6 ||

pākhaṃḍatvaṃ prasiddhaṃ vai sarvaiś ca parikīrttitaṃ ||

kāmārttā hrasvadehāś ca lubdhā(5) anyonyatatparāḥ || 7 ||

kalau sarve bhaviṣyaṃti svalpārāyā bahuprajāḥ ||

striyaḥ(6) svapoṣaṇaparā veśyā ācaratatparāḥ || 8 || (fol. 2r1–6)

«Sub: colophon:»

iti śrīskaṃdapurāṇe uttarakhamḍe nāradasanatkumārasaṃvāde rākṣasavimo⟪kṣa(3)sano⟫kṣaṇaṃ nāma dvitīyodhyāyaḥ || 2 || (fol. 12v2–3)

End

sanatkumāra uvāca ||

aho vipram i(4)daṃ proktam itihāsaṃ ca nārada ||

rāmāyaṇasya māhātmyaṃ tvaṃ punar vada vistarāt ||(5) 1 ||

anyamāsasya māhātmyaṃ kathayasva prasādataḥ ||

kasya no jāyate⟪tuṣṭi⟫ tu(6)ṣṭir mune tvadvacanāmṛtān (!) || 2 ||

nārada uvāca ||

sarve yūyaṃ mahābhāgāḥ kṛtā(7)rthā nātra saṃśayaḥ ||

yataḥ prabhāvaṃ rāmasya bhaktitaḥ śrotum udyatāḥ || 3 ||

māhā– (fol. 12v3–7)

Microfilm Details

Reel No. A 336/24

Date of Filming 30-04-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 24-04-2004

Bibliography